humera
Dalit
Dołączył: 16 Lip 2010
Posty: 7
Przeczytał: 0 tematów
Ostrzeżeń: 0/5
|
Wysłany: Nie 15:32, 05 Gru 2010 Temat postu: e-learning 3 |
|
|
Czy ktoś mi może powiedzieć co dokładnie było z tego sanskrytu?
ja zrozumiałam,że te 2 akapity a to jest DUŻO!!! jak to to to wkleję transliteracje.
13) uṣasyṛtvija ṛcaḥ paṭitvā devebhyo haviṃṣi prayacchanti|
devaśca havirbhis tuṣyanti|
devāḥ svarge vasanti, ṛtvijas tu bhūmau|
svargaśca viyata uparīti janā manyante|
kathaṃ tarhi devā ṛtvijāṃ haviṃṣi labhante? ṛtvijo haviṃṣyanale prakṣipanti|
analād dhūmo jayate, sa ca viyati svargaṃ ca gacchati|
evamanala ṛtvijāṃ haviṃṣi devān prati nayatīti janā manyate|
14) samrājaḥ pariṣadi sa kavir etāṃ vācamavadat – he deva , etasmiñ jagati tvameva candramāḥ |
tava yaśaso jyotiṣaiva viyati sūryo >pi prakāśate |
ataḥ eva kavīnāṃ giras tvāmeva śaṃsanti , nānyamiti|
etayā girā prasannaḥ sa bhūbhṛt tasmau kavaye bahvi sampadaḥ prāyacchat|
sampado labdhvā prasannaḥ sa kavir gṛhaṃ gatvā bhāryāyāvavadat- he bhārye , paśya , mūrkhamapi taṃ bhūbhṛtam yadāhaṃ kāvyaur aśaṃsaṃ,
tadā sa mahyaṃ bahu dhanaṃ prāyacchat|
yadyanyepi mūrkhā mahyaṃ dhanaṃ yaccheyuḥ, tarhi tānn apyahaṃ śaṃsiṣyāmīti |
Post został pochwalony 0 razy
|
|